________________
हैमशब्दानुशासनस्य अस्मादपत्ये ऽ ईन च वा स्याताम । माहाकुलः। माहाकुलीनः। महाकुलीनः ॥ ९९ ॥
कुर्वादेर्व्यः । ६।१ । १००। एभ्योऽपत्ये ज्यः स्यात् । कौरव्याः । शाकव्याः ॥ १० ॥ सम्राजः क्षत्रिये । ६।१।१०१।।
अस्मात् क्षत्रियेऽपत्ये ज्यः स्यात् । साम्राज्यः क्षत्रियः ॥१०१॥ सेनान्तकारुलक्ष्मणादिञ्च। ६।१।१०२।
सेनान्ताकार्वर्थालक्ष्मणाचाऽपत्ये इन ग्यश्च स्यात् । हारिषेणिः । हारिषेण्यः।तान्तुवायिः। तान्तुबाय्यः । लाक्ष्मणिः । लाक्ष्मण्यः ॥१०२॥ सुयाम्नः सौवीरेष्वायनिन ।६।१।१०३।
मुयाम्नः सौवीरेषु योर्थस्तवृत्तेरपत्ये आयनिज स्टात् । सौयामायनिः ॥ १०३ ॥
पाण्टाहृतिमिमताण्णश्च । ६।१११०४। ... आभ्यां सौवीरेषु योर्थस्तवृत्तिभ्यामपत्येऽण आर्यानञ्च स्यात् । पाण्टाहृतः । पाण्टाहृतायनिः, सौवीरगोत्रः। एवं मैमतः। मैमतायनिर्वा॥ भागवित्तितार्णविन्दवाऽकशापेयान्निन्दा
यामिकण्वा ।६।१।१०५ । एभ्यः सौवीरेषु योवृद्धस्तद्वृत्तिभ्यो यूनीकण वा स्यात निन्दायां गम्यायाम् । भागवित्तिकः। भागवित्तायनोवा जाल्मः॥ ताणविन्दविकः। ताणविन्दविर्वा । आकशापेयिकः । आकशापेयि ॥ १०५॥
सौयामायनियामुन्दायनिबाायणेरी