________________
स्वोपज्ञलघुवृत्तिः। श्वशुराद्यः । ६।१। ९१ । अस्मादपत्ये यः स्यात् । श्वशुर्यः ॥ ९१॥
जातौ राज्ञः।६।१ । ९२। राज्ञोऽपत्ये जातौ गम्यायां यः स्यात् । राजन्यः, क्षत्रीया जातिश्वेत् ॥९२॥
क्षत्रादियः। ६।१।९३। क्षत्रादपत्ये जातावियः स्यात् । क्षत्रियो जातिश्चेत् ॥ ९३ ॥ मनोयाणौ षश्चान्तः।६।१।९४ ।
मनोरपत्य याणौ स्यातां तद्योगे पश्चान्तः जातो गम्यायाम् । मनुष्याः । मानुषाः॥९४॥ माणवः कुत्सायाम् । ६।१। ९५ । मनोरपत्येऽणि कुत्सायां नो णः स्यात् । मनोरपत्यं मढं माणवः ।
कुलादीनः । ६।१।९६ । कुलान्तात्केवलकुलाचाऽपत्ये ईनः स्यात् । बहुकुलीनः। कुलीनः॥१६॥ यैयकावसमासे वा।६।१। ९७।
कुलान्तात्कुलाचाऽपत्ये यएयकञ् वा स्यात् न चेदसौ समासे । कुल्यः । कौलेयकः । कुलीनः । बहुकुल्यः। बाहुकुलेयकः। बहुकुलीनः । असमास इति किम् । आढ्यकुलीनः॥ ९७॥
दुष्कुलादेयण्वा।६।१। ९८ । अस्मादपत्ये एयण् वा स्यात् । दौष्कुलेयः । दुष्कुलीनः ॥९८॥ महाकुलाहाऽजीनो। ६।१। ९९ ।