________________
सोपालघुवृत्तिः। सालाजनपदस्तदंशेभ्यःप्रत्यग्रथादेश्च सरूपराष्ट्रक्षत्रियार्थेभ्यो यथा सङ्ख्यं राजापत्येच द्रिरिज्ञ स्यात् । आदुम्बरिः राजाऽपत्यंवा । एवं प्रात्य. प्रथिः । कालकूटिः । आश्मकिः ॥ ११७ ॥ दुनादिकुर्वितकोशलाजादाञ्यः ।६।१।११८।
दुभ्योनादेः कुरोरिदन्तेभ्यः कोशलाजादाभ्यां च सरूपराष्ट्रक्षत्रियेभ्यो यथासङ्ख्यं राजापत्येच दियःस्यात् । आम्बष्ठ्यो राजाऽपत्यं वा । एवं नैषध्यः। कौरव्यः । आवन्त्यः । कौशल्यः । आजाद्यः ॥ ११८॥
- पाण्डोडर्यण । ६।१।११९।
पाण्डोराष्ट्रक्षत्रियार्थात्सरूपाद्यथासङ्ख्यं राजाऽपत्येच दियण स्यात् ॥ पाण्डयो राजाऽपत्यं वा ॥११९॥
शकादिभ्यो द्रेलुप् । ६।१ । १२० । एभ्यः परस्य दिसंज्ञकस्य लुए स्यात् । शको राजाऽपत्यं वा । एवं यवनः ॥ १२० ॥ कुन्त्यवन्तेः स्त्रियाम् । ६।१।१२१।
आभ्यां परस्य द्रेय॑स्य लुप् स्यात् स्त्रियामर्थे । कुन्ती अपत्यम् । एवमवन्ती । स्त्रियामिति किम् । कौन्त्यः ॥ १२१॥
कुरोर्वा । ६।१ । १२२ । कुरोर्यस्य स्त्रियां लुप् वा स्यात् । कुरुः अपत्यम् । कौरव्यायणी राजाऽपत्यं वा ॥१२२॥ देरऽञणोऽप्राच्यभर्गादेः ।६।१।१२३ ।
पाच्यान भर्गादींश्च मुक्त्वाऽन्यस्मादयोऽणश्च द्रेः स्त्रियां लुप् स्यात्। शूरसेनी अपत्यम् । एवं मद्री । प्राच्यादिवर्जनं किम्। पाचाली। मार्गी॥