________________
स्वोपज्ञलघुपत्तिा मादेर्यवर्जे क्डित्यशिति व्यञ्जनादावीः स्यात् । गीयते । जेगीयते । पीयते । स्थीयते । अवसीयते । दीयते। धीयते। मीयते। हीनः । व्यञ्जन इति किम् । तस्थुः । अयपीति किम् । प्रगाय ॥ ९७ ॥
घामोर्यङि।४।३।९८।। प्राध्मोङि ईः स्यात् । जेत्रीयवे । देध्मीयते ॥९॥
हनोघ्नीर्वधे । ४।३। ९९। .. हम्तेर्वधार्थस्य यडि प्रीः स्यात् । जेनीयते । वध इति किम् । गतौ जकन्यते ॥ ९९ ॥
ञ्णिति घात् । ४।३।१०० । भिति णिति च परे हन्तेर्घात्स्यात् । घातः। घातयति ॥ १०॥ मिणवि घन् । ४।३।१०१। औ णवि च परे हन्तेर्धन् स्यात् । अघानि। जघान ॥ १०१॥ नशेर्नेश्चा ऽङि । ४।३।१०२। नशेरङि नेश वा स्यात् । अनेशत् । अनशत् ॥ १०२ ॥ श्वयत्यऽसवचपतः श्वास्थवोच
पप्तम् ।४।३।१०३१ एषामङि यथासङ्ख्यं श्वादयः स्युः । अश्वत् । आस्थत् । अवोचत् । अपप्तत् ।। १०३ ॥
शीङ एः शिति । ४।३।१०४। शीङः शीत्येः स्यात् । शेते ॥ १० ॥ क्डिति यि शय ।४।३।१०५।