________________
स्वोपझलघुकृत्तिः।
४५३ सादेश्वातदः । ७।१।२५। तदिति सूत्रं यावत् । केवलस्य सादेश्च वक्ष्यमाणो विधियैः।।२५॥ ... हलस्य कर्षे । ७।१।२६। हलाषष्ठयन्तात्कर्षेऽर्थे यः स्यात् । हल्या । दिहल्या ॥ २६ ॥
सीतया संगते । ७।१।२७। अस्माट्टान्तात्सङ्गतेऽर्थे यः स्यात् । सीत्यम् । त्रिसीत्यम् ॥ २७ ॥
ईयः। ७।१।२८। ... आतदो वक्ष्यमाणार्थेषु ईयोऽधिकृतो ज्ञेयः॥ २८ ॥ - हविरन्नभेदापूपादेर्यो वा। ७।१।२९।
हविर्भेदादन्नभेदादपूपादेश्चातदोर्थेषु वा योऽधिक्रियते । आमिक्ष्यम् । आभिक्षीयम् । ओदन्याः । ओदनीयास्तन्डुलाः । अपूष्यम् ।
अपूपीयम् । यवापूष्यम् । यापूपीयम् ॥ २९ ॥ १.... उवणेयुगादेयः।७।१।३०।
उवर्णान्तायुगादश्वातदोऽर्थेषु यः स्यात् । शङ्कव्यम् दारु । युग्यं हविष्यम् ॥ ३०॥
नाभेनभ्वाऽदेहांशात् ।७।१।३१। 1 अदेहाशार्थान्नाभरातदोऽर्थेषु यः स्यात् । नभचास्य । नम्योऽक्षः। अदेहाशादिति किम् । नाभ्यं तैलम् ॥ ३१ ॥
न्चोधसः । ७।१।३२ । " आतदोऽर्थेषधसो यः स्यात् । न्चान्तस्य । औधन्यम् ॥ ३२॥ । शुनो काचोदूत् । ७।१।३३।