________________
हेमशम्दानुशासनस्य न नाङिदेत् । १।४।२७। ___ केवलसखिपतेर्यष्टाया ना डितिपरे एञ्चोक्तः स न स्यात् । सख्या । पत्या। सख्ये । पत्ये । सख्युः पत्युः आगतम् स्वम् वा । सख्यौ । पत्यौ । डिदितिकिम् । पतयः ॥ २७॥ स्त्रियांडितांवादै दास दास दाम् ।१।४।२८)
स्त्रीलिङ्गादिदुदन्तात्परेषाम् ङिताम् ङे ङसि ङस् डीनाम् यथा संख्यम् दै दास दास दामो वा स्युः । बुद्ध्यै बुद्धये । बुद्ध्याः बुद्धः आगतम् स्वम् वा । वुद्ध्याम् बुद्धौ । धेन्वै धेनवे । धेन्वाः धेनोः । धेन्वाम् धेनौ । प्रियबुद्ध्यै प्रियबुद्धये । पुंसे स्त्रियै वा ॥ २८॥ .
स्त्रीदतः।१।४।३९ । ___नित्यम् स्त्रीलिङ्गादीदूदन्ताच परेषाम् स्यादेर्डिताम् यथा संख्यम् । दै दास् दास् दामः स्युः। नये । नद्याः। नद्याः।नद्याम् । कु । कुर्वाः। कुर्वाः । कुर्वाम् । अतिलक्ष्म्यै पुंसे स्त्रियै वा । स्त्रीतिकिम् । ग्रामण्ये । खलप्वे पुंसे स्त्रियै ॥ २९॥
वेयुवोऽस्त्रियाः।१।४।३०। इयुवस्थानिनौ यौ स्त्रीदूतौ तदन्तात् स्त्रीवर्जात्परेषाम् स्यादर्डिताम् यथासंख्यम् दै दास दास दामो वा स्युः। श्रियै श्रिये । श्रियाः श्रियः २ । श्रियाम् श्रियि । अतिश्रियै अतिश्रिये । पुंसे स्त्रियै वा। भ्रुवै ध्रुवे। भ्रुवाः ध्रुवः। भ्रुवाः भ्रवः। भ्रुवाम् श्रुवि। अतिभ्रुवै अतिध्रुवे । पुंसे स्त्रियै वा। इयुव इतिकिम् । आध्यै । अस्त्रिया इति किम् । स्त्रियै ॥ ३०॥ । आमो नाम्वा । १।४।३१ ।
इयुवोः स्थानिभ्यां स्त्रीदन्ताभ्याम् परस्य आमो नाम वा स्यात् ।