________________
स्वोपज्ञलघुवृत्तिः।
* २९ नतास्त्रियाः। श्रीणाम श्रियाम् । भ्रूणाम् भ्रुवाम् । अतिश्रीणाम् अतिश्रियाम् । अतिभ्रूणाम् अति वाम् । नृणाम् स्त्रीणाम् वा । इयुवइत्येव । प्रधीनाम् ॥ ३१ ॥
ह्रस्वापश्च।१।४।३२। इस्वान्तादाबन्तात् स्त्रीदन्ताच परस्यामो नाम् स्यात् । देवानाम् । मालानाम् । स्त्रीणाम् । वधूनाम् ॥ ३२ ॥.
संख्यानां र्णाम् ।१।४।३३। - पनान्तानाम् संख्यावाचिनामामो नाम स्यात् । चतुणाम् । षण्णाम् । पञ्चानाम् । अष्टानाम् ॥ ३३ ॥
त्रेस्त्रयः ।१।४।३४। • आमः सम्बन्धिनस्त्रेस्त्रयः स्यात् । त्रयाणाम् । परमत्रयाणाम्॥३४॥
एदोग्यां ङसिङसो रः।१।४।३५।
एदोन्याम परयोः प्रत्येकम् उसिङसो रः स्यात् । मुनेः । मुनेः । धेनोः । धेनोः। गोः। गोः। द्योः। द्योः ॥ ३५॥ .
खितिखीतीय उर् ।१।४।३६। । खिति खीतीसम्बन्धिनो यात्परयोर्डसिङसोरुर् स्यात् । सख्युः । सख्युः। पत्युः। पत्युः । सखायम् पतिं चेच्छतः सख्युः २ पत्युः२। य इति किम् । अतिसखेः । अधिपतेः ॥ ३६॥
_ ऋतो डुर् । १।४।३७। ऋतः परयोः ङसिङसोर्डर् स्यात् । पितुः । पितुः ॥ ३७॥ .. तृ स्वसू नप्तृ नेष्ट त्वष्ट्र क्षत होतृ पोत प्रशास्त्रो घुट्यार । १।४।३८। ..