________________
हैमशब्दानुशासनस्य किम् । सुतसखायौ । अस्त्रशस्त्रम् । प्लक्षन्यग्रोधौ । श्रद्धामधे । लघ्वादिति किम् । कुक्कुटमयूरौ । मयूरकुक्कुटौ । एकमिति किम् । शंखदुन्दुभिवीणाः । द्वन्द्वइत्येव । विस्पष्टपटुः ॥ १६० ॥
मासवर्णभ्रात्रऽनुपूर्वम् ।३।१।१६१।
एतद्वाचि द्वन्द्वेऽनुपूर्व प्राक् स्यात् । फाल्गुनचत्रौ। ब्राह्मणक्षत्रियौं। ब्राह्मणक्षत्रियवैश्याः । बलदेववासुदेवौ ॥ ४६१ ॥
भर्तुतुल्यस्वरम् । ३।१।१६२ ।
नक्षत्र वाचि तुल्यस्वरं द्वन्देऽनुपूर्व प्राक् स्यात् । अश्विनीभरणीकृत्तिकाः। हेमन्तशिशिरवसन्ताः। तुल्यस्वरइति किम् ।आदीमृगशिरसी। प्रीष्मवसन्तौ ॥ १६२ ॥
संख्या समासे । ३।१।१६३ ।
समासमात्रे संख्यावाच्यनुपूर्व प्राक् स्यात् । दित्राः । दिशती एकादश ॥ १६३ ॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानखोपज्ञशब्दानुशासनलघुवृत्तौ तृतीयस्याध्यायस्य प्रथमः पादः समाप्तः।३।१॥