________________
सोपवलइष्टति। स्वयंसामी क्तन । ३।१।५८ । एते अव्ययेक्तान्तेन सहैकाथै समासस्तत्पुरुषः स्याताम् ।स्वयंधौतम् । सामिकृतम् । क्तेनेति किम् । स्वयंकृत्वा ॥ ५८॥ द्वितीयाखट्वा क्षेपे।३।१। ५९ ।
खट्वेतिद्वितीयान्तं क्षेपे निन्दायां क्तान्तेन सहकार्ये समासस्तत्पुरुषः स्यात् । खदवारूढो जाल्मः। क्षेपइति किम् । खवामारूढा पिताऽध्यापयति ॥ ५९ ॥
कालः ।३।१।६०। कालवाचिद्वितीयान्तं तान्तेन समासस्तत्पुरुषः स्यात् । राव्यारूढाः । अहरतिसृताः॥६०॥
व्याप्तौ।३।१।६१। गुणक्रियाद्रव्यैरत्यन्तसंयोगे या द्वितीया तदन्तं कालवाचिव्यापकार्थेन समासस्तत्पुरुषः स्यात् । मुहूर्तसुखं ।क्षणपाठः । दिनगुडः। व्याप्ताविति किम् । मासं पूरको याति ॥ ६१ ॥ .....
श्रितादिभिः । ३।१।६२ । द्वितीयान्तं धिादिभिः समासस्तत्पुरुषः स्यात् । धर्मश्रितः। शिवगतः ॥ ६२॥
प्राप्तापन्नौ तयाच्च । ३।१।६३।
एतौ प्रथमान्तौ द्वितीयान्तेन समासस्तत्पुरुषः स्याताम् । तद्योगे चानयोरत् स्यात् । प्राप्तजीविका । आपन्नजीविका ॥ ६३॥
ईषद्गुणवचनैः। ३।१। ६४।