________________
१२८
हैमशब्दानुशासनस्य नञ् नाम नाम्ना समासस्तत्पुरुषः स्यात् । अगौः । न सूर्य पश्यन्ति असूर्यम्पः राजदाराः ॥ ५१ ॥ पूर्वापराघरोत्तरमभिन्नेनांशिना।३।१५२॥
पूर्वादयोऽशार्था अंशवद्वाचिना समासस्तत्पुरुषः स्यात् । नचेत्सोंऽशी भिन्नः। पूर्वकायः। अपरकायः। उत्तरकायः। अधरकायः । अभिन्नेनेति किम् । पूर्व छात्राणामामन्त्रयस्व । अंशिनेति किम् । पूर्वो नाभेः कायस्य ॥ ५२॥ - सायाहादयः।३।१।५३। एतेऽशितत्पुरुषाः साधवः स्युः । सायाह्नः । मध्यन्दिनम् ॥ ५३ ॥ समेंऽशेऽर्द्ध नवा । ३।१।५४ ।
समांशार्थमर्द्धमशिना भिन्नेन वा समासस्तत्पुरुषः स्यात् । अर्द्धपिष्पली । पिष्पल्यर्द्धम् । समेंशइति किम् । ग्रामाईः ॥ ५४ ॥
। जरत्यादिभिः । ३।१। ५५ । । एभिरंशिभिरभिन्नैरोवा समासस्तत्पुरुषः स्यात् । अर्द्धजरती । जरत्यर्द्धः । अोक्तम् । उक्तार्द्धः ॥ ५५ ॥ । द्वित्रिचतुष्पूरणाग्रादयः।३।१। ५६ ।
पूरणप्रत्ययान्ता द्वित्रिचत्वारोऽग्रादयश्चाभिन्ननाशिना वा समासस्तत्पुरुषः स्यात्। द्वितीयभिक्षा। भिक्षाद्वितीयम् । तृतीयभिक्षा । भिक्षा. तृतीयम् । तुर्यभिक्षा । भिक्षातुर्यम् । अग्रहस्तः । हस्ताग्रम् । तलपादः । पादतलम् ॥ ५६ ॥
कालोद्विगौ च मेयैः ।३।१।५७।
कालवाच्येकवचनान्तं द्विगौ च विषये मेयवाचिना समासस्तत्पुरुषः स्यात् । मासजातः। द्विगौ । एकमासजातः । द्वयहसुप्तः। कालइति किम् । द्रोणो धान्यस्य । ५७ ॥