________________
स्वोपालपुवृति। जरसन्तस्य नपुंसकस्य स्यमो ब्वा स्यात् । अतिजरः । अतिजरसम् ॥ ६॥
नामिनो लुग्वा ।१।४।६१। नाम्यन्तस्य नपुंसकस्य स्यमोलुंग्वा स्यात् । हेवारे हेवारि । प्रियतिमृ । प्रियत्रि कुलम् ।। ६१ ॥
वान्यतः पुमांष्टादौ स्वरे ।१।४।६२। ' अन्यतो विशेष्यवशान्नपुंसको नाम्यन्तष्टादौ स्वरे परे पुंवद्धास्यात् । ग्रामण्या प्रामणिना कुलेन । कत्रोः कर्तृणोः कुलयोः । अन्यत इति किम् । पीलुने फलाय । टादाविति किर । सुचिनी कुले। नपुंसकइत्येव । कल्याण्यै स्त्रियै ॥ १२ ॥ दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान् ।१।४।६३।
एषां नपुंसकानां नाम्यन्तानामन्तस्य टादौ स्वरे परे अन् स्यात् । दना । अतिदना। अस्मा। अत्यस्था। समा। अतिसक्भा । अक्ष्णा। अत्यक्ष्णा ॥ १३ ॥
अनामस्वरे नोन्तः ।१।४।६४।
नाम्यन्तस्य नपुंसकस्यामवर्ने स्यादौ स्वरे परे नोऽन्तः स्यात् । वारिणी। वारिणः। कर्तृणी।कर्तृणः। प्रियतिसृणः। अनामिति किम् । वारीणाम्। स्वर इति किम् । हेवारे । स्यादावित्येव । तौम्बुवं चूर्णम् ॥१४॥ _ स्वराच्छौ । १।४। ६५। .
शौ परे स्वरान्तान्नपुंसकात्परो नोऽन्तः स्यात् । कुण्डानि । स्वरादिति किम् । चत्वारि ॥ १५ ॥
धुटां प्राक् । १।४।६६।