________________
हैमशब्दानुशासनस्य - स्वरात्परा या धुटजातिस्तदन्तस्य नपुंसकस्य शौ परे धुड्म्यएव प्राग नोऽन्तः स्यात्। पयांसि । अतिजरांसि । काष्टतति । स्वरादित्येव । गोमन्ति ॥ ६६ ॥ : ..
र्लोवा। १।४।६७। रंलाभ्याम् परा या धुटजातिस्तदन्तस्य नपुंसकस्य शौ परे धुइभ्यएव प्राक् नोन्तो वास्यात् । बर्जि बहूर्जि । सुवणि सुवल्गिालइति किम् । काष्टतहि । धुटामित्येव । सुफुल्लि ।। ६७ ॥
घुटि । १।४।६८। निमित्तविशेषोपादानं विना आपादपरिसमाप्तेर्यत्कार्यम् वक्ष्यते तद् घुटि वेदितव्यम् ॥ ६॥
अचः।१।४।६९। ___ अञ्चतेर्धातो डन्तस्य धुटः प्राक् नोन्तो धुटि स्यात् । प्राङ्।अतिपार । पाचौ । प्राच्चि कुलानि ॥ ६९ ॥
ऋदुदितः।१।४।७०। ऋदुदितो धुडन्तस्य घुटि परे भुटा मार स्वरात्परो नोन्तः स्यात् । कुर्वन् । विद्वान् । गोमान् । धुटीत्येव । गोमता ॥ ७० ॥
युज्रोऽसमासे । १।४। ७१ । युजृम्पीयोग इत्यस्यासमासे धुडन्तस्य धुटः प्राक् नोन्तः स्यात् । युङ । युऔ । युञ्जि कुलानि । बहुयुङ् । असमास इति किम् । अश्वयुक् । युज इति किम् । युजिञ्च समाधौ । युजमापन्ना मुनयः॥७१॥
- अनडुहः सौ। १।४।७२।
अनडुहो धुडन्तस्य धुटः प्राक् सौ परे नोन्तः स्यात् । अनवान् । प्रियानइवान् ॥७२॥
....