________________
स्वोपज्ञलघवृत्तिः।
उप्ते ।६।३ । ११८।।
सचम्यन्तात्कालार्थादुप्सेऽर्थे यथाविहितं प्रत्ययाः स्युः। शारदा यवाः। हेमनाः ॥ ११८॥
आश्वयुज्या अकञ्। ६।३।११९। . आस्मात्सप्तम्यम्तादुप्तेऽर्थेऽकञ स्यात् । आश्वयुजका माषाः ॥११९॥ ग्रीष्मवसन्ताद्वा।६।३।१२० ।
आभ्यां सप्तम्यन्ताभ्यामुप्तेऽर्थेऽकञ् वा स्यात् । श्रेष्मकम् । श्रेष्म सस्यम् । वासन्तकम् । वासन्तम् ॥ १२० ॥
व्याहरति मृगे।६।३।१२१ ।
सप्तम्यन्तात्कालार्थादयाहरति मृगेऽर्थे यथाविहितं प्रत्ययः स्यात् । नैशिको नैशो वा शृगालः । प्रादोषिकः पादोषो वा । मृगइति किम् । वसन्ते व्याहरति कोकिलः ॥१२१॥
जयिनि च ।६।३।१२२। सप्तम्यन्तात्कालार्थाजयिन्यर्थे यथाविहितं प्रत्ययः स्यात् । निशाभवमभ्ययनं निशा। तत्रजयी नैशिकः । नैशः । प्रादोषिकः । प्रादोषः । वार्षिकः ॥ १२२ ॥
भवे । ६।३।१२३। सप्तम्यन्ताद्भवेऽर्थे यथाविहितमणेयणादयः स्युः। स्रौनः । औत्सः। नादेयः । ग्राम्यः ॥१२३॥
दिगादिदेहांशाधः ।६।३।१२४। दिगादेदेहावयवार्थाच सप्तम्यन्ताद्भवे यः स्यात्।दिश्यः। अप्सव्यः। मूर्दन्यः ॥ १२४ ॥