________________
हेमशब्दानुशासनप
अस्मात्सप्तम्यन्ताज्जाते प्रत्ययस्य नाम्नि लुब् वा स्यात् । वत्सशालः। वात्सशालः ॥ १११ ॥
सोदर्यसमानोदर्यौ । ६ । ३ । ११२
एतौ जातेऽर्थे यान्तौ निपात्येते । सोदर्यः । समानोदर्यो भ्राता ११२ ॥ कालाये ऋणे । ६ । ३ । सप्तम्यन्तात्कालार्थाद्देये ऋणेऽर्थे यथाविहितं प्रत्ययः स्यात् । मासिकमृणम् ॥ ११३ ॥
११३ ।
४१०
J
कलाप्यश्वत्थयवबुसोमाव्यासैषमसो
ऽकः । ६ । ३ । ११४ ।
एम्यः सप्तम्यन्तेभ्यो देये ऋणेकः स्यात् । कलापकम् । अश्वत्थकम् । यवबुसकम् । उमाव्यासकम् । ऐषमकमृणम् ॥ ११४॥
ग्रीष्मावरसमादक । ६ । ३ । ११५ ।
आभ्यां कालार्थाभ्यां सप्तम्यन्ताम्यां देये ऋणेऽकञ् स्यात् । प्रैष्मकम् । आवरसमकमृणम् ॥ ११५ ॥
संवत्सराग्रहायण्या इकण् च । ६ । ३ । ११६ ।
आभ्यां सप्तम्यन्ताभ्यां देये ऋणे इकण अकञ् च स्यात् । सांवत्सरिकम् । सांवत्सरकं फलं पर्व वा । आमहायणिकम् । आग्रहा यणकम् ॥ ९९६ ॥
साधुपुष्पत्पच्यमाने । ६ । ३ ।११७।
सप्तम्यन्तात्कालविशेषार्थादेषु यथाविहितं प्रत्ययाः स्युः । हमन हैमन्तमनुलेपनम् । वासन्त्यः कुन्दलताः । शारदाः शालयः ॥११७॥