________________
हेम शब्दानुशासनस्य
वर्षायाः कालविशेषार्थाच्च शेषेऽर्थे इकण स्यात् । वार्षिकः। मासिकः॥ शरद: श्राद्धे कर्म्मणि । ६ । ३ । ८१ । अस्मात्पितृकार्ये शेषेऽर्थे इकण् स्यात् । शारदिकं श्राद्धम् ॥ ८१ ॥ नवा रोगात । ६ । ३।८२ ।
शरदो रोगे आतपे च शेषेऽर्थे इकण् वा स्यात् । शारदिकः। शारदो रोगः आतपो वा ।। ८२ ॥
निशाप्रदोषात् । ६ । ३ । ८३ ।
आभ्यां शेषेऽर्थे इकण्वा स्यात् । नैशिकः । नैशः। प्रादोषिकः प्रादोषः ॥ श्वसस्तादिः । ६ । ३ । ८४ ।
४०६
श्वस' कालार्थात् शेषेऽर्थे तादिरिक वा स्यात् । शौवस्तिकः । इत्रस्त्यः ॥ ८४ ॥
चिरपरुत्परारे नः | ६ । ३ । ८५ ।
1
एभ्यः शेषेऽर्थे नो वा स्यात् । चिरत्नम् । परुत्नम् । परारित्रम् । चिरंतनम् । परुत्तनम् । परारितनम् ॥ ८५ ॥
जिত
पुरो नः । ६ । ३ । ८६ ।
पुराशब्दात्कालार्थाच्छेषेऽर्थे नो वा स्यात् । पुराणम् । पुरातनम् ॥
पूर्वाह्नाऽपराह्नात्तनट् । ६ । ३।८७।
आम्यां शेषेऽर्थे तनडू वा स्यात् । पूर्वाह्णेतनः । अपराह्णेतनः । पौर्वाह्निकः । आपराह्निकः ॥ ८७ ॥ सायञ्चिरंप्राह्णेप्रगेऽव्ययात् | ६|३|८८ | एभ्योऽव्ययाच कालार्थाच्छेषेऽर्थे तनइनित्य स्यात् । भायंतनम् । चिरन्तनम् । प्राह्णेतनम् । प्रगेतनम् दिवातनम् ॥ ८८ ॥