________________
२७४
हैमशब्दानुशासनस्य ऋदन्तात् तृनित्यानिटोविहितस्य थव आदिरिट् न स्यात्। जहर्थ । तृनित्यानिट इत्येव । सस्वरिथ ॥ ७९ ॥
ऋव्येऽद इट् । ४।४।८० । __ एभ्यः परस्य थव आदिरिट् स्यात् । आरिथ । ववरिथ । संविव्ययिथ । आदिथ ॥ ८॥ स्कऽसृवभस्तुदुशुस्रोर्व्यञ्जनादेः परो
क्षायाः।४।४। ८१ । स्कृगः सादिवर्जेम्यश्च सर्वधातुभ्यः परस्याः परोक्षायाः व्यञ्जनादेरिट् स्यात् । संचस्करिख । ददिव। चिच्यिवहे । स्क्रिति किम् । चकृव । सादिवर्जनं किम् । ससृव । ववृव । ववृवहे । बमर्थ । तुष्टोथ । दुद्रोथ। शुश्नोथ । सुस्रोथ ॥ ८१ ॥ घसेकस्वरातः कसोः। ४।४।८२ ।
घसेरेकस्वरादादन्ताच धातोः परस्य कसोः परोक्षाया आदिरिद स्यात् । जक्षिवान् । आदिवान् । ययिवान् । परोक्षाया इत्येव । विदान् ॥ ८॥ गमहनविद्लविशदृशो वा । ४।४।८३।
एभ्यः परस्य कसोरादिरिद वा स्यात् । जग्मिवान् । जगम्वान् । जनिवान् । जघन्वान् । विविदिवान् । विविधान् । विविशिवान् । विविश्वान् । ददृशिवान् । ददृश्वान् ॥ ८३॥
सिचोऽजेः।४।४।८४। अञ्जः सिप आदिरिद स्यात् । आञ्जीत् ॥ ८४ ॥ धूग्सुस्तोः परस्मै । ४।४।८५। .