________________
स्वोपज्ञलघुवृत्तिः ।
एतदश्च व्यञ्जने ऽनग्न
समासे । १ । ३ । ४६ ।
एतदस्तदश्च परस्य सेर्व्यञ्जने परे लुक् स्यात् । अकिनञ्समासे न । एषते । साति । अनग्नञ्समास इति किम् । एषकःकृती | सकोयाति । अनंषोयाति । असोवाति ॥ ४६ ॥
व्यञ्जनात्पञ्चमान्तस्थायाः
सरूपे
२१
वा । १ । ३ । ४७।
व्यञ्जनान्तात्परस्य पञ्चमान्तस्थायाश्च सरूपे वर्णे परे लुग् वा स्यात् । क्रुञ्बोङौ । क्रुङौ । क्रुङौ । आदित्योदेवतास्य । आदित्यः । आदित्य्यः । सरूप इति किम् । वर्ण्यते ॥ ४७ ॥
घुटो धुटि स्वे वा । १ । ३ । ४८ ।
व्यञ्जनात्परस्य घुटो घुटि परे लुग्वा स्यात् । शिष्टि शिष्टि । स्व इतिकिम् । त । दर्शा ॥ ४८ ॥
तृतीयस्तृतीयचतुर्थे । १ । ३ । ४९ ।
तृतीये चतुर्थे च परे धुटस्तृतीयः स्यात् । मन्नति । दोग्धा ॥ ४९ ॥ अघोषे प्रथमोऽशिटः । १ । ३ । ५० । अघोषे परे शिद वर्जस्य घुटः प्रथमः स्यात् । वाक्पूता । अशिट इति किम् । पयस्सु ॥ ५० ॥
विरामे वा । १ । ३ । ५१ ।
विरामस्थस्याऽशिटोटः प्रथमो वा स्यात् । वाक् । वाग् ॥ ५१ ॥
न सन्धिः । १ । ३ । ५२ ।