________________
हैमशब्दानुशासनस्य
उक्तो वक्ष्यमाणश्च सन्धिर्विरामे न स्यात् । दधि अत्र । तद् लु
नाति ॥ ५२ ॥
र : पदान्ते विसर्गस्तयोः । १ । ३ । ५३ ।
पदान्तस्थस्यरस्य तयोर्विरामाघोषयोर्विसर्गः स्यात् । वृक्षः । स्वः । कती । पदान्त इति किम् | इ || ५३ ॥ ख्यागि । १ । ३ । ५४ ।
२२
पदान्तस्थस्य रस्य ख्यागि परे विसर्गएव स्यात् । कः ख्यातः । नमः ख्यात्रे ॥ ५४ ॥
शिट्यघोषात् । १ । ३ । ५५ ।
अघोषात्परे शिटि परतः पदान्तस्थस्य रस्य विसर्गएव स्यात् । पुरुषः त्सरुकः । सर्पिःप्साति । वासःक्षौमम् । अद्भिःप्सातम् ॥ ५५ ॥
व्यत्यये लुग्वा । १ । ३ । ५६ ।
शिटः परोऽघोष इतिव्यत्ययस्तस्मिन्सति पदान्तस्थस्य रस्य लुग्वा स्यात् । चक्षुश्च्योतति । चक्षुः श्व्योतति ॥ ५६ ॥
अरोः सुपि रः । १ । ३ । ५७ ।
रोरन्यस्य रस्य सुपि परे र एव स्यात् । गीर्षु । धूर्षु । अरोरिति किम् । पयस्सु ॥ ५७ ॥
वाहर्पत्यादयः । १ । ३ । ५८ ।
अहर्पत्यादयो यथायोगमकृतविसर्गाः कृतोत्वाभावाश्च वा स्युः । अहर्पतिः । अहःपतिः । गीर्पतिः । गीःपतिः । प्रचेताराजन् । प्रचेतोराजन् ॥ ५८ ॥
शिट्याद्यस्य द्वितीयो वा । १ । ३ । ५९ ।