________________
हैमशब्दानुशासनस्य ऽनुस्यात् । गन्ता । शङ्किता । कम्पिता। धुडितिकिम् । आहन्महे । धुवर्गइतिकिम् । गम्यते । अपदान्त इतिकिम् । भवान्करोति ॥ ३९ ॥
शिड्डेनुस्वारः। १।३ । ४० ।
अपदान्तस्थानाम् नाम शिटि हे च परेऽनुस्वारोऽनु स्यात् । पुंसि । दंशः । वृंहणम् ॥ ४०॥
रोरेलुगदीर्घ चादितः।१।३।४१। रस्य रे परेऽनुलुक् स्यात् । अइऊनाञ्चदीर्घः । पुनारात्रिः। अग्नीरथेन। पदूराजा । अनुइत्येव । अहोरूपम् ॥ ४१ ॥
ढस्तड़े।१।३।४२। तन्निमित्ते ढे परे ढस्यानु लुक् स्यात् । दीर्घश्वादिदुतः। माढि । लीढम् । गूढम् । तड्ढ इतिकिम् । मधुलिड्वोकते ॥ ४२ ॥
सहिवरोच्चाऽवर्णस्य ।१।३।४३।
सहिवह्योर्टस्य तड्ढे परेऽनुलुक् स्यात् । ओच्चाश्वर्णस्य । सोढा वोढा । उदवोढाम् ॥ ४३ ॥
उदः स्था स्तम्भः सः।१।३।४४।
उदः परयोः स्थास्तम्भोः सस्य लुक् स्यात् । उत्थाता । उत्तम्भिता ॥ ४४ ॥
तदः सेः खरे पादार्था । १।३।४५।
तदः परस्य सेः स्वरे परे लुक् स्यात् । साचेत्पादपूरणी स्यात् । सैपदाशरथीरामः सैपराजायुधिष्ठिरः पादार्था इति किम् । सएषभरतोराजा ॥४५॥..