________________
स्वोपालप्रवृत्तिः। अवर्गस्यान्तस्थातः।१।३।३३।
अन्तस्थातः परस्य वर्जबर्गस्य अनु दे रूपे वा स्याताम् । उल्काउल्का । अत्रितिकिम् । हल्लौ ॥ ३३ ॥
। ततोऽस्याः ।१।३।३४।
ततोऽवर्गात्परस्या अस्या अन्तस्थायावे रूपे वा स्याताम् । दध्य्यत्र । दध्यत्र ॥ ३४॥ शिटः प्रथमद्वितीयस्य ।१।३।३५।
शिटः परयोः प्रथमद्वितीययोर्दै रूपे वा स्याताम् । त्वंकरोषि । वंकरोषि । त्वंक्खनसि । त्वंखनसि ॥ ३५ ॥
ततः शिटः।१।३।३६। ततः प्रथमद्वितीयाभ्यां परस्य शिटो हे रूपे वा स्याताम् । तन्शेते । तते ।। ३६ ॥ . न रात्स्वरे । १।३। ३७। . रात्परस्य शिटः स्वरे परे द्वे रूपे न स्याताम् । दर्शनम् ॥ ३७ ॥ पुत्रस्यादिन् पुत्रादिन्याक्रोशे।१।३॥३८॥ . आदिनि पुत्रादिनि च परे पुत्रस्थस्य तस्य आक्रोश विषये दे रूपे न स्याताम् । पुत्रादिनी त्वमसिपापे पुत्रपुत्रादिनी भव । आक्रोश इतिकिम् पुत्रादिनी शिशुमारी । पुत्रादिनीतिवा । पुत्रपुत्रादिनीनागी. पुत्रपुत्रादिनीति वा ॥ ३८॥ म्नांधुटर्गेऽन्त्यो पदान्ते ।१।३।३९। अपदान्तस्थानाम् मनानाम् धुटि वर्गे परे निमित्तस्यैवान्त्यो