________________
हैमशब्दानुशासनस्थ ___ अवर्णभोभगोअघोभ्यः परस्य पदान्तस्थस्य रोः स्वरे परे यः स्यात् । कयास्ते । देवायासते । भोयत्र । भगोयत्र । अघोयत्र ॥ २६ ॥
ह्रस्वादृणनो द्वे । १।३।२७। हस्वात्परेषां पदान्तस्थानाम ङणनानाम् स्वरे परे द्वेरूपे स्याताम् । क्रुकास्ते । सुगण्णिह । कृषन्नास्ते ॥२७॥ अनाङ्माङो दीर्घाडाच्छः।१।३।२८।
आङ् माङ् वर्ज दीर्घात्पदान्तस्थात्परस्य छस्य द्वेरूपे वा स्याताम् । कन्याच्छत्रम् । कन्याछत्रम् । अनानाडितिकिम् । आच्छाया ।माच्छिदत् ॥ २८॥
प्लुताद्वा।१।३।२९। पदान्तस्थादीर्घात्प्लुतात्परस्य छस्य दे रूपे वा स्याताम् । आगच्छ भो इन्द्रभूते ३ च्छत्रमानय । पक्षे छत्रमानय ॥ २९ ॥
स्वरेभ्यः । १।३।३० । स्वरात्परस्य छस्य द्वे रूपे स्याताम् । इच्छति । गच्छति ॥ ३०॥ हादर्हस्वरस्यानु नवा । १।३।३१।
स्वरात्पराभ्याम् रहाभ्यां परस्य रहस्वखर्जस्य वर्णस्य दे रूपे वा स्याताम् । अनुकार्यान्तरात्पश्चात् । अर्कः । अर्कः। ब्रहम । ब्रह्म । अर्हस्वरस्यतिकिम् । पद्मइदः । अर्हः। करः। स्वरेभ्य इत्येव । अभ्यते। अन्विति किम् । प्रोण्णुनाव ॥ ३१॥ अदीर्घाद्विरामैकव्यञ्जने ।१।३।३२।
अदीर्घात्स्वरात्परस्य रहस्वरवर्जस्य वर्णस्य विरामे असंयुक्तव्यञ्जने च परेऽनु देख्पे वा स्याताम् । त्वक् । त्वक् । दध्यत्र । दध्यत्र । गोश्वात । गोश्वात । अर्हस्वरस्येत्येव । वर्या । वह्यं । तितउः॥३२॥