________________
स्वोपक्षलघुवृत्तिः । घोषवति ।१।३।२१। आरपरस्य पदान्तस्थस्य रोघोषवति परे उः स्यात् । धर्मोजेता॥२१॥ अवर्णभोभगोऽघोर्लगसन्धिः ।१।३।२२।
अवर्णाडोभगोअघोभ्यश्च परस्य पदान्तस्थस्य रो?षवति परे लुक् स्यात् । सच न सन्धिहेतुः । देवायान्ति । भोयासि । भगोहस । अघोवद ॥ २२॥
. व्योः । १।३।२३। अवर्णात्परयोः पदान्तस्थयोर्वययो?षवति परे लुक् स्यात् । सचासन्धिः वृक्षवृश्चमव्ययञ्चाचक्षाणोवृक्षव् । अव्यय । वृक्षयाति । अव्ययाति ॥ २३ ॥
स्वरे वा ।१।३।२४। अवर्णभोभगोअघोभ्यः परयोः पदान्तस्थयोर्वययोः स्वरे परे लुग्वा स्यात् । सचासन्धिः । पटइह । पटविह । वृक्षाइह । वृक्षाविह । तआहुः तयाहुः । तस्माइदम् । तस्मायिदम् । भोअत्र । भोयत्र । भगोअत्र । भगोयत्र । अघोअत्र । अघोयत्र ॥ २४ ॥
अस्पष्टाववर्णात्वनुनि वा।१।३।२५। __ अवर्णभोभगोअघोभ्यः परयोः पदान्तस्थयोर्वययोरस्पष्टावीषत्स्पृटतरौ वयौ स्वरे परे स्याताम् । अवर्णान्नु परयोोरुञ्वर्जे स्वरेऽस्पष्टौ वा स्याताम् । पटवु । असावु । कयु । देवायु । भोयत्र । भगोयत्र । अघोयत्र । अवर्णात्वनुभिवा । पटविह २ । असाविन्दुः २ । तयिह २ । तस्मायिदम् २॥ २५॥
रोर्यः । १।३।२६। . .