________________
खोप लघुवृतिः ।
४७५
अस्माङ्कस्यन्तादचिरोद्धृतेऽर्थे कः स्यात् नाम्नि । ब्राह्मणको नाम
देशः ॥ १८४ ॥
उष्णात् । ७ । १ । १८५ ।
उष्णाङ्कस्यन्तादचिरोद्धृतेऽर्थे कः स्यात् नाम्नि । उष्णिका यवागूः॥ शीताच्च कारिणि । ७ । १ । १८६ । शीतोष्णाभ्यामर्थादमन्ताभ्यां कारिण्यर्थे कः स्यात् नाम्नि । शीतकोऽलसः । उष्णको दक्षः || १८६ ॥ अधेरारूढे । ७ । १ । १८७ ।
अधेरारूढार्थात्स्वार्थे कः स्यात् । अधिको द्रोणः खार्याः । अधिका खारी द्रोणेन ॥ १८७ ॥ अनोः कमितरि । ७ । १ । १८८ । अनोः कः स्यात् । तदन्तश्चेत्कमितरि । अनुकः ॥ १८८ ॥ अभेरीश्च वा । ७।१।१८९ ।
अमेः कः स्यात् ईश्वारस्य वा । तदन्तश्चेत्कमितरि । अभिकः । अभीकः ।। १८९ ॥
सोऽस्य मुख्यः । ७ । १ । १९० ।
स इति स्यन्तादस्येति षष्ठ्यर्थे कः स्यात् । स्यन्तं चेन्मुख्यार्थम् । देवदत्तकः सङ्घः ॥ १९० ॥
शृङ्खलकः करभे । ७ । १ । १९१ ।
कान्तो निपात्यः । शृङ्खलकः करभ उष्ट्र शिशुः ।। १९१॥
उदुत्सोरुन्मनसि । ७ । १ । १९२ ।