________________
हैमान्दाहशासनस्य
[भ्वादिगणे १५ वेग् गतिज्ञानचिन्ता- | ३९ भ्रषग् चलने च
निशामनवादित्र- ४. पषी बाधनस्पर्शनयोः प्रहणेषु
४१ लषी कान्तो चतेग याचने
चषी भक्षणे प्रोग प्रर्याप्ती | ४३ छषी हिंसायाम
मिथुग मेधाहिंसयाः । ४४ विषीं दीप्तौ १९ मेथूग सङ्गमे च ४५ अषी असी गत्यादानयोश्च २० चदेग याचने
४६ दासग दाने २१ ओबुन्दृग निशामने |४७ माग माने
णिगणेदृग् कुत्सासन्निकर्षयोः ४८ गुहौग संवरणे २३ मिदृग् मेदृग् मेधाहिंसयोः | ४९ लक्षी भक्षणे . . २४ मेग् सङ्गमे च - इति उभयवोभाषाः। २५ शृधूग् मृधूग उन्दे
१ धुति दीप्तौ २६ बुधृग् बोधने
२ रुचि अभिप्रीत्यां च : २७ खनूग् अवदारणे
। ३ घुटि परिवर्तने २८ दानी अवखण्डने ४ रुटि लुटि लुठि प्रतीपाते २९ शानी तेजने
श्चिताङ् वर्णे ३० शपी आक्रोशे
जिमिदाङ् स्नेहने .. ३१ चायग् पूजानिशामनयोः
निविदाङ् निष्विदाङ् ३२ व्ययी गतौ
मोचने च ३३ अली भूषणपर्याप्तिवारणेषु ८ शुभि दीप्तौ ३४ धावूग गतिशुद्धयोः | ९ क्षुभि सञ्चलने ३५ चीबृग ऋषीवत् || १० णभि तुभि हिंसायाम् ३६ दाग दाने
११ संभूङ् विश्वासे ३७ ऋषी आदानसंवरणयोः १२ भ्रंशू ख्रसूङ् अवलंसने ३८ भेग भये | १३ ध्वंसूङ् गतौ च