________________
भयपदिनः] : हैमधातुपाठः। १५७ ईषि गतिहिंसादर्शनेषु । १८२ ग्लाहौङ् ग्रहणे. १५८ गेषङ् अन्विच्छायाम् । १८३ बहुङ् महुङ् वृद्धौ १५९ येङ् प्रयत्ने १८४ दक्षि शैघ्रये च
जेषणेषङ् एपृङ् हेषुङ् गतौ | १८५ धुक्षि धिक्षि सन्दीपनक्लेशन१६१ रेषङ् हेपृङ् अव्यक्तेशब्दे जीवनेषु १६२ पर्षि स्नेहने १८६ वृक्षि वरणे १६३ घुषुङ् कान्तीकरणे . १८७ शिक्षि विद्योपादाने १६४ संसूङ् प्रमादे ... १८८ मिक्षि याश्चायाम् । १६५ कासृङ् शब्दकुत्सायाम् १८९ दीक्षि मौण्ड्येज्योपनयन१६६ भासि टुभ्रासि टुम्लासृङ् दीप्तौ |
नियमव्रतादेशेषु । १६७ रासृङ् णासृङ् शब्दे .. | १९० ईक्षि दर्शने १६८ णसि कौटिल्ये
इति आत्मनेभाषाः। १६९ भ्यसि भये
१ श्रिग सेवायाम् १७० . आङ् शसुङ् इच्छायाम्
णींग प्रापणे .. १७१ असूङ् ग्लसूङ् अदने | ३ हंग , हरणे १७२ घसुङ् करणे
भंग भरणे १७३ ईहि चेष्टायाम् .
धंग धारणे १७४ अहुङ् लिहि, गतौ ६ डुकंग करणे १७५ गर्हि गल्हि कुत्सने ७ हिक्की अव्यक्ते शब्दे १७६ वर्हि वल्हि प्राधान्ये ८. अञ्चूग गतौ च १७७ बर्हि बल्हि परिभाषणहिंसा- । ९ डुयाचुंग याश्चायाम् छादनेषु
१० डुपचीष पाके १७८ वेहङ् जेहङ् वाहङ् प्रयत्ने | ११ राज़ंग टुभ्राजी दीप्तौ १७९ द्राहृङ् निक्षेपे
१२ भजी सेवायाम् १८० ऊहि तर्के
१३ रञ्जी . रागे १८१ गाहौङ् विलोडने । १४ रेट्रग परिभाषणयाचनयोः
به له سه