________________
१७०
हैम शब्दानुशासनस्य
साधूनाम् | अकालइति किम् । सहपूर्वाह्न शेते । अव्ययीभावइति वि सहयुध्वा ॥ १४६ ॥
ग्रन्थाऽन्ते । ३ । २ । १४७।
एतद्वाच्युत्तरपदे सहस्याव्ययीभावे सः स्यात् । सकलं ज्योति मधीते ॥ १४७ ॥
नाशिष्य गोवत्सहले । ३ । २ । १४८।
गवादिवर्जे उत्तरपदे आशिषि गम्यायां सहस्य सो न स्यात् स्वस्ति गुरवे सहशिष्याय । आशिषीति किम् । सपुत्रः । गवादिव किम् । स्वस्ति तुभ्यं सगवे । सहगवे । सवत्साय । सहवत्साय । स काय । सहहलाय ॥ १४८ ॥
समानस्य धर्मादिषु । ३ । २ । १४९।
धर्मादावुत्तरपदे समानस्य सः स्यात् । सधर्मा | सनामा ॥ १४९ सत्रह्मचारी । ३ । २ । १५० ।
अयं निपात्यते ॥ १५० ॥
दृग्दृशदृक्षे । ३ । २ । १५१ ।
एषूत्तरपदेषु समानस्य सः स्यात् । सदृ । सदृशः सदृक्षः ॥ १५१।।
अन्यत्यदादेराः । ३ । २ । १५२ ।
अन्यस्य त्यदादेश्च दृगादावुत्तरपदे आः स्यात् । अन्यादृक अन्यादृशः। अन्यादृक्षः | त्यादृक् । त्यादृशः । त्यादृक्षः । अस्मादृक् । अस्म दृशः । अस्मादृक्षः ॥ १५२ ॥
इदमित्की । ३ । २ । १५३ ।