________________
स्वोपज्ञलघुवृत्तिः।
३२७ उत्पूर्वात् ग्रहे वाकोंर्घ स्यात् । उग्राहः ॥ ५५॥
न्यवाच्छापे । ५।३।५६ । आभ्यां परात् ग्रहेराक्रांशगम्ये भावाकोंर्घ स्यात् । निग्राहः । अवग्राहो वाते जाल्म भूयात् । शाप इति किम् । निग्रहश्चौरस्य ॥५६॥
प्राल्लिप्सायाम् । ५।३।५७। प्रपूर्वात् ग्रहेर्लिप्सायां गम्यायां मावाकोंर्घज्ञ स्यात् । पात्रप्रपाहेण चरति पिण्डपातार्थी भिक्षुः । लिप्सायामिति किम् । सुवः प्रग्रहः शिष्यस्य ॥ ५७॥
समोमुष्टौ ।५।३।५८ । . संपूर्वात् ग्रहेष्टिविषये धात्वर्थे भावाकत्रोंर्घञ् स्यात् । संग्राहो मल्लस्य । मुष्टाविति किम् । संग्रहः शिष्यस्य ॥ ५८॥
युदुद्रोः। ५।३। ५९ । संपूर्वेभ्य एभ्यो भावाकोंर्घञ् स्यात् । संयावः। संदावः। संदावः ॥ नियश्चानुपसर्गाद्वा ।५।३।६०।
अनुपसर्गानियो युदुद्रोश्च भावाकत्रोंर्घज्ञ वा स्यात् । नयः। नायः। यवः । यावः । दवः । दावः । द्रवः । द्रावः। अनुपसर्गादिति किम् । प्रणयः॥ ६०॥
वोदः । ५।३।६१ । उत्पूर्वान्नियो भावाकोंर्घ स्यात् वा । उन्नायः । उन्नयः ॥६१॥
अवात् । ५।३। ६२ । अवपूर्वान्नियोभावाकोंर्घञ स्यात् । अवनायः ॥ ६२॥
परेऽते । ५।३।६३ ।