________________
हैपशब्दानुशासनस्य एभ्योऽनुपसर्गेभ्योभावाकोरल स्यात् । व्यधः । जपः। मदः ॥ । नवा वणयमहसस्वनः।५।३।४८ ।
अनुपसर्गेभ्य एभ्यो भावाकोरल् वा स्यात् । कगः । वाणः। यमः । यामः । हसः। हासः । स्वनः । स्वानः ॥४८॥
आङो रुप्लोः ।५।३। ४९ । आङ पराभ्यां रुप्लुभ्यां भावाकोरल वा स्यात् । आरवः । आरावः । आप्लवः । आप्लावः ॥ ४९॥ वर्षविघ्नेऽवाद् ग्रहः। ५।३।५० ।
अवपूर्वाद् अहेवर्षविघ्नेऽर्थे भावाकोरल वा स्यात् । अवग्रहः। अवपाहः । वर्षविघ्ने इति किम् । अवग्रहोऽर्थस्य ॥ ५० ॥
प्रादश्मितुलासूत्रे । ५।३।५१ ।
प्रपूर्वात् ग्रहेरश्मौ तुलासूत्रे चार्थे भावाकोरल् वा स्यात् । प्रग्रहः । प्रग्राहः ॥ ५१॥
वृगो वस्त्रे । ५।३।५२।। प्रपूट्टिगोवस्त्रविशेषेऽर्थे भावाकोरल वा स्यात् । प्रवरः । प्रावारः । वस्त्र इति किम् । प्रवरो यतिः ॥ ५२ ॥
उदः श्रेः।५।३। ५३ । उत्पूर्वाच्छ्रेर्भावाकोरल वा स्यात् । उच्छ्रयः । उच्छ्रायः॥ ५३॥
युपुद्रोर्घञ ।५।३।५४ । उत्पूर्वेभ्य एभ्यो भावाकोंर्घस्यात् । उद्यावः । उत्पावः । उद्रावः॥
- ग्रहः । ५।३।५५।