________________
स्वोपज्ञलघुवृत्तिः ।
परेर्घः । ५ । ३ । ४० ।
परिपूर्वाद्धन्तेरल् घादेशश्च करणे निपात्यते । परिघोऽर्गला ॥४०॥ हः समाहूयायौ द्यूतनाम्नोः । ५ । ३ । ४१ ।
३२५
द्यूते नाम्नि चार्थे यथासङ्ख्यं समाङ्पूर्वादा पूर्वाच्च होल हयादेशश्च निपात्यते । समाह्वयः प्राणिद्यतम् । आह्वयः संज्ञा ॥ ४१ ॥
न्यभ्युपवेर्वाश्चत् । ५ । ३ । ४२ ।
एभ्यः परात् ह्वोभावाकरल स्यात्तद्योगे वा उश्च । निहवः । अभिहवः । उपहवः । विहवः ॥ ४२ ॥
आङो युद्धे । ५ । ३ । ४३ ।
आङोहोयुद्धेऽर्थे भावाकरल् स्यात् वा उश्च । आहवो युद्धम् । युद्ध इति किम् । आह्वायः ॥ ४३ ॥
आहावो निपानम् । ५ । ३ । ४४ ।
निपानं पश्वादिपानार्थो जलाधारः तस्मिन्नर्थे आङ् पूर्वात् होभावाकरल आहावादेशश्च निपात्यते । आहावो वीनाम् ॥ ४४ ॥
भावेऽनुपसर्गात् । ५ । ३ । ४५ ।
अनुपसर्गात् भावे ह्वोऽल स्यात् वा उश्च । हवः । भाव इति किम् । व्याप्ये ह्रायः । अनुपसर्गादिति किम् । आह्वायः ॥ ४५ ॥ हनो वा वधूच । ५ । ३ ४६। अनुपसर्गाद्धन्तेर्भावेऽल वा स्यात् तद्योगेच हनोवधू । वधः । घातः ॥ ४६ ॥
व्यधजपमद्भयः । ५ । ३ । ४७ ।