________________
२४
हैमशब्दानुशासनस्य . अनयोरुपान्त्यनो यथासङ्ख्यमुपतापेऽङ्गविकारे चार्थे क्डिति परे लुक स्यात् । विलागतः । विकपितः । उपतापाङ्गविकृत्योरिति किम् । विलङ्गितः। विकम्पितः ॥ ४७॥
भजेऔं वा ।४।२।४८। म रुपान्त्यनो नौ परेलुग्वा स्यात् । अभाजि । अमञ्जि ॥ ४८॥ दंशसञ्जः शवि। ४।२।४९। अनयोरुपान्त्यनः शवि लुक् स्यात् । दशति । सजति ॥ ४९ ॥
अघिनोश्च रञ्जः।४।२।५०।
रओरकटि घिनणि शविचोपान्त्यनो लुक् स्यात् । रजकः । रागी । रजति ॥ ५० ॥ __णी मृगरमणे।४।२।५१ ।
रञ्जरुपान्त्यनो णौ मृगाणां रमणेऽर्थे लुक् स्यात् । रजयति मृगं व्याधः। मृगरमण इति किम् । रञ्जयति रजको वस्त्रम् ॥ ५१ ॥
घनि भावकरणे।४।२।५२ । रञ्जरुपान्त्यनो भावकरणार्थे घनि लुक स्यात् । रागः। भावकरण इति किम् । आधारे, रङ्गः ॥५२॥
स्यदोजवे । ४।२।५३। स्यन्देपनि नलुक्वृद्ध्यभावौ निपात्येते वेगेऽर्थे । गोस्यदः। जव इति किम् । घृतस्यन्दः ॥ ५३॥ दशनाऽवोदैधौद्मश्रथहिमश्रथम् ।४।२।५४॥
एते नलगादौ कृते निपात्यन्ते । दशनम् । अवोदः । एधः । उद्मः । प्रश्रथः । हिमश्रथः॥५४ ॥