________________
स्वोपज्ञलघुवृत्तिः। यमिरमिनमिगमिहनिमनिवनतितनादेधुटि
विङति । ४।२।५५ । एषां तनादीनां च धुडादौ क्ङिति लुक् स्यात् । यतः। रत्वा। नतिः। गतः। हतः।मतः। वतिः। ततः। कृतः । धुटीति किम् । यम्यते । क्तिीति किम् । यन्ता ॥५५॥
.. यपि । ४।२।५६। यम्यादीनां यपि लुक् स्यात् । प्रहत्य । प्रमत्य । प्रवत्य । प्रतत्य । प्रसत्य ॥ ५६ ॥
वामः । ४।२।५७। __ यम्यादीनां मान्तानां यपि वा लुग्स्यात् । प्रयत्यं । प्रयम्य । विरत्य । विरम्य । प्रणत्य। प्रणम्य । आगत्य । आगम्य ॥ ५७ ॥
गमां कौ। ४।२।५८। एषां गमादीनां यथादर्शनं को डिति लुक् स्यात् । जनगत् । संयत् । परीतत् । सुमत् । सुवत् ॥ ५८ ।।
न तिकिदीर्घश्च । ४।२।५९ ।
एषां तिकि लुक् दीर्घश्च न स्यात् । यन्तिः।रन्तिः। नन्तिः। गन्तिः। हन्तिः। मन्तिः । वन्तिः । तन्तिः ॥ ५९॥
आः खनिसनिजनः।४।२।६। एषां धुडादौ क्छिति आः स्यात् । खातः। सातः जातः। जाति। पिङतीत्येव । चलन्ति । धुटीत्येव । जनित्वा ॥ ६ ॥
सनि । ४।२।६१।