________________
हैमशन्दानुशासनस्य एषां धुडादौ सनि आः स्यात् । सिषासति । धुटीत्येव । सिसनिषति ॥ ६९ ॥
ये नवा। ४।२।६२ । एषां ये क्ङिति आः वा स्यात् । खायते । खन्यते। चाखायते । वसन्यते । सायते । सन्यते। प्रजाय । प्रजन्य । विडतीत्येव । सान्यम् । जन्यमं ॥ ६२ ॥
तनः क्ये।४।२।६३ । तनः क्ये आः वा स्यात् । तायते । तन्यते । क्य इति किम् । तन्तन्यते ॥६३ ॥
तौ सनस्तिकि।४।२।६४। सनस्तिकि तौ लुगातौ वा स्याताम् । सतिः। सातिः। सन्तिः॥६४॥ वन्याङ्पञ्चमस्य । ४।२। ६५ । पञ्चमस्य वन्याङ् स्यात् । विजावा । द्यावा ॥६५॥.. अपाच्चायश्चिः क्तौ । ४।२।६६। अपपूर्वस्य चायतेः क्तौ चिः स्यात् । अपचितिः ॥ ६६ ॥ हादोद्तयोश्च । ४।२।६७। मादेः क्तक्तवतोः क्तौ च हृद् स्यात् । हन्नः । हन्नवान् । हत्तिः ॥ ऋल्वादेरेषांतोनोऽप्रः।४।२।६८।
पृवर्जात ऋदन्तात् ल्वादिभ्यश्च परेषां क्तिक्तक्तवतूनांतो नः स्यात्। तीर्णः। तीर्णः।तीर्णवान् ।लूनिः। लूनः। लूनवान् । निः। धूनः। धूनवान्। अपइति किम् । पूर्तिः । पूर्तः । पूर्सवान् ॥ ६॥ रदादामूच्छंमदः क्तयोर्दस्य च।४।२।६९।