________________
'स्वोपज्ञलघुवृत्तिः ।
.२३७
मूर्च्छिमदिवत् रदन्तात् परस्य क्तयोस्तस्य तद्योगे धातुदश्च नः स्यात् । पूर्णः पूर्णवान् । भिन्नः भिन्नवान् । अमूर्च्छमद इति किम् । मूर्त्तः । मत्तः । रदान्तस्येति किम् । चरितम् । मुदितम् ॥ ६९ ॥
सूयत्याद्योदितः । ४ । २ । ७० ।
सूयत्यादिभ्यो नवभ्य ओदिद्भ्यश्च परस्य क्तयोस्तो नः स्यात् । सूनः। सूनवान । दूनः । दूनवान् । लग्नः । लग्नवान् ॥ ७० ॥
व्यञ्जनान्तस्थातोऽख्याध्यः ।४।२।७१ |
ख्याध्यावर्जस्य धातोर्यद्वयञ्जनं तस्मात्परा याऽन्तस्था तस्याः परो य आस्तस्मात् परस्य क्तयोस्तो नः स्यात् । स्त्यानः। स्त्यानवान् । व्यञ्जन इति किम् । यातः । अन्तस्था इति किम् । स्नातः । आत इति किम् । च्युतः । धातोर्व्यञ्जनेति किम् । निर्यातः । अख्याध्य इति किम् । ख्यातः ध्यातः । आतः। परस्येति किम् । दरिद्रितः ॥ ७१ ॥
पूदिव्यञ्चेर्नाशाद्यूताऽनपादाने । ४ । ३ । ७२ ।
एभ्यो यथासङ्ख्यं नाशाद्यर्थेभ्यः परस्य क्तयोस्तो नः स्यात् । पूनायवाः । आद्यूनः । समक्क्रौ पक्षौ । नाशाद्यतानपादान इति किम्। पूतम् । द्यतम् । उदक्तं जलम् ॥ ७२ ॥
सेसे कर्मकर्त्तरि । ४ । २ । ७३ ।
सेः परस्य तयोस्तो प्रासे कर्मकर्त्तरि नः स्यात् । सिनोमासः स्वयमेव । कर्मकर्त्तरीति किम् । सितो मासो मैत्रेण ॥ ७३ ॥
क्षेः क्षीचाsध्यार्थे । ४ । २ । ७४ ।
व्यणोऽर्थोभावकर्म्मणी ततोऽन्यस्मिन्नर्थे क्तयोस्तः क्षेः परस्य नः स्यात् तद्योगे क्षेः क्षीश्च । क्षीणः। क्षीणवान् मैत्रः । अध्यार्थे इति किम् । क्षितमस्य ॥ ७४ ॥