________________
२३८
हेमशन्दानुशासनस्य वाक्रोशदैन्ये। ४।२।७५। ___ आक्रोशे दैन्ये च गम्ये क्षेः परस्याऽध्यार्थेक्तयोस्तोन्वा स्यात् तद्योगे क्षीश्च । क्षीणायुः । क्षितायुर्जाल्मः । क्षीणकः । क्षितकस्तपस्वी ॥ ऋहीघाधात्रोंदनुदविन्तेर्वा। ४।२।७६।
एभ्यः परस्य क्तयोस्तोन्वा स्यात् । ऋणम् । ऋतम् । हीणः हीतः। होणवान् । हीतवान् । घ्राणः। प्रातः। ध्राणः। ध्रातः। त्राणः। त्रातः। समुन्नः। समुत्तः। नुन्नः । नुत्तः। विनः। वित्तः ॥ ७६ ॥
।।४।२।७७।। दुगुभ्यां परस्य क्तयोस्तो नः स्यात् तद्योगे दुगोरुश्च । दूनः । दूनवान् । गूनः। गूनवान् ॥ ७७ ॥
क्षैशुषिपचोमकवम् । ४।२।७८ ।
एभ्यः परस्य क्तयोस्तो यथासङ्ख्यं मकवाः स्युः। क्षामः। क्षामवान्। शुष्कः। शुष्कवान् । पक्कः । पकवान् ॥ ७८॥
निर्वाणमऽवाते। ४।२। ७९।
अबाते कर्तरि निरपूर्वाद् वातेः परस्य क्तयोस्तोनोनिपात्यते । निर्वाणोमुनिः । अवात इति किम् । निर्वातोवातः ॥ ७९ ॥ अनुपसर्गाःक्षीवोल्लाघकृशपरिकृशफुल्लो
स्फुल्लसंफुल्लाः । ४।२।८०।
अनुपसर्गाःक्तान्ताएते निपात्यन्ते। क्षीवः। उल्लाघः । कृशः। परि. कृशः। फुल्लः । उत्फुल्लः। संफुल्लः। अनुपसर्गाइति किम् । प्रक्षीवितः ।।
भित्तं शकलम् । ४।२।८१ ।