________________
४७२
हैमशब्दानुशासनस्य एभ्यः संख्यापूरणे तिथट् स्यात् । पित् । बहुतिथी । गणतिथः । पूगतिथः । सङ्घतिथः ॥ १६० ॥
अतोरिथट । ७।१।१६१ । अत्त्वन्तात्संख्यापूरणे इथट् स्यात् । पित् । इयतिथः । तावतिथी ॥ १६१ ॥
षट्कतिकतिपयात थट् । ७।१।१६२। एभ्यः संख्यापूरणे थट् स्यात् । षष्ठी । कतिथः। कतिपयथी ।
चतुरः। ७।१ । १६३ । अस्मात्संख्यापूरणे थट् स्यात् । चतुर्थी ॥ १६३ ॥ येयौ च लुक च । ७।१ । १६४। चतुरः संख्यापूरणे एतौ स्याताम् । चस्य लुक च । तुर्यः। तुरीयः॥
तः । ७।१ । १६५। देः संख्यापूरणे तीयः स्यात् । द्वितीयः ॥ १६५ ॥
स्तृ च । ७।१।१६६ । त्रेः संख्यापूरणे तीयः स्यात् । तद्योगेच तृ । तृतीया॥१६६॥ पूर्वमनेन सादेश्चेन् । ७।१।१६७।
पूर्वमित्यमन्तात्केवलात्सपूर्वाचाऽनेनेति टार्थे कर्तगन् स्यात् । कृतपूर्वी कटम् । पीतपूर्वी पर्यः ॥ १६७ ॥
इष्टादेः । ७।१।१६८। एभ्योऽर्थात्स्यन्तेभ्यष्टार्थे कतरीन् स्यात् । इष्टी यज्ञे । पूर्ती श्राद्ध। श्राद्धमद्यभुक्तमिकेनौ ।७।१।१६९ ।