________________
४८४
हेमशब्दानुशासनस्य
मत्वर्थे स्यात् । पौर्णमासी ॥ ५५ ॥
गोपूर्वादत इण । ७ । २ । ५६ ।
गोपूर्वा ददन्तान्मत्वर्थे इकण् स्यात् । गौशतिकः । अत इति किम् । गोविंशतिमान् ॥ ५६ ॥ निष्कादेः शतसहस्रात् । ७ । २ । ५७ ।
निष्काद्यवयवात्परं यच्छतं सहस्रं च तदन्तान्मत्वर्थे इक स्यात् । नैष्कशतिकः । नैष्कसहस्रिकः । आदेरिति किम् । स्वर्णनिष्कशतमस्यास्ति ॥ ५७ ॥
एकादेः कर्मधारयात् । ७ । २ । ५८ ।
अस्माददन्तान्मत्वर्थे इकण स्यात् । ऐकगविकः ॥ ५८ ॥
सर्वादेरिन् । ७ । २ । ५९ । सर्वादेरदन्तात्कर्मधारयादिन् स्यात् । सर्वधनी ॥ ५९ ॥
प्राणिस्थादस्वाङ्गादद्वन्द्वरुग्निं
द्यात् । ७ । २ । ६० ।
प्राणिस्थोऽस्वाङ्गार्थो दन्तो यो द्वन्दो यश्च स्वाची निन्द्यार्थश्चतस्मान्मत्वर्थे इन् स्यात् । कटकवलयिनी । कुष्टी । ककुदावर्त्ती । प्राणिस्थादिति किम् । पुष्पफलबान् वृक्षः । अस्वाङ्गादिति किम् । स्तनकेशवती ॥ ६० ॥
वातातीसारपिशाचात्कश्चान्तः।७।२२६१।
एभ्यो मत्वर्थे इन् स्यात् । कश्चान्तः । वातकी । अतिसारकी । पिशाचकी ॥ ६१ ॥
पूरणाद्वयसि । ७ । २ । ६२ ।