________________
हैमशन्दानुशासनस्य एभ्यस्तस्य तुल्येऽण् स्यात् । शार्करं दधि। कापालिकम् ॥ ११८॥
अः सपत्न्याः । ७।१।११९। अस्मात्तस्य तुल्ये अः स्यात् । सपनः ॥ ११९ ॥ एकशालाया इकः । ७।१।१२० । अस्मात्तस्य तुल्ये इकः स्यात् । एकशालिकम् ॥ १२० ॥ गोण्यादेश्चेकण । ७।१।१२१ ।
एभ्यः एकशालायाश्च तस्य तुल्ये इकण स्यात् । गौणिकम् । आङ्गुलिकम् । एकशालिकम् ।। १२१ ॥ कर्कलोहिताट्टीकण च । ७।१।१२२ ।
आभ्यां तस्य तुल्ये टीकणिकण च स्यात् । कार्कीकः । कार्किकः। लोहितीकः । लोहितिकः ॥ १२२ ॥ वेर्विस्तृते शालशङ्कटौ। ७।१।१२३। वेर्विस्तृतेऽर्थे शालशङ्कटौ स्याताम् । विशालः । विशङ्कटः ॥१२३॥
कटः । ७।१।१२४ । वेविस्तृतेऽर्थे कटः स्यात् । विकटः ॥ १२४ ॥ संप्रोन्नेः संकीर्णप्रकाशाधिकस
मीपे । ७।१।१२५। एभ्यो यथासङ्ख्यमेष्वर्थेषु कटः स्यात् । सङ्कटः । प्रकटः । उत्कटः। निकटः ॥ १२५ ॥ __ अवात्कुटारश्चावनते ।७।१।१२६।
अवांदवनतेऽर्थे कुटारः कटश्च स्यात् । अवकुटारः । अवकटः॥१२६॥