________________
स्वोपज्ञलघुवृत्तिः।
४६७ नासानतितद्वतोष्टीटनाटभ्रटम् ।७।१।१२।
अवान्नासानतौ तदति चार्थे एते स्युः । अवटीटम् । अवनाटम् । अवभ्रटं नासानमनम् । तद्वदा नासादि ॥ १२७॥ नेरिनपिटकाश्चिकचिचिकश्चा
स्य। ७।१।१२८ । ने सानतौ तदति चार्थे एते स्युः तद्योगे च नेर्यथासङ्ख्यं चिक्चिचिकः । चिकिनम् । चिपिटम् । चिक्कं नासानमनं नासादि च॥१२८॥ विडविसिौ नीरन्ध्रे च।७।१।१२९।
नेीरन्धेऽर्थे नासानतितद्धतोश्च एतौ स्याताम् । निविडाः । निविरीसाः केशाः । निविडम् । निविरीसं नासानमनं नासादि च॥ १२९ ॥ क्लिन्नाल्लश्चक्षुषि चिल्पिल्चुल्
चास्य ।७।१।१३० । क्लिन्नाचक्षुष्यर्थे लः स्यात् । तद्योगे चास्य चिल्पिलचुलः । चिल्लम् । पिल्लम् । चुलं चक्षुः ॥ १३०॥
उपत्यकाधित्यके।७।१।१३१ । .
एतौ निपात्येते । उपत्यका गिर्यासन्ना भूः। अधित्यका पर्वताधिरूढा भूः ॥ १३१॥ अवेस्संघातविस्तारे कटपटम् । ७७१।१३२।
अवरात्षष्ठयन्तात्संघाते विस्तारे चार्थे यथासङ्ख्यं कटपटौ स्याताम् । अविकटः संघातः । अविपटः विस्तारः॥ १३२ ॥