________________
हैमशब्दानुशासनस्य सम्पत् । सब्रह्म साधूनाम् । साकल्यम् । सतृणमभ्यवहरति । अन्तः स. पिण्डैषणमधीते ॥ ३९ ॥ योग्यतावीप्सार्थानतिवृत्तिसादृश्य।३।१॥४०
एष्वर्थेष्वऽव्ययं नाम्ना सह पूर्वपदार्थे समासोऽव्ययीभावः स्यात् । अनुरूपम् । प्रत्यर्थम् । यथाशक्ति । सशीलमनयोः ॥ ४० ॥
यथाऽथा।३।१।४१ । थाप्रत्ययवर्ज यथेत्यव्ययं नाम्ना सह पूर्वपदार्थे समासोऽव्ययीभावः स्यात् । यथारूपं चेष्टते । यथावृद्धमर्चय । यथासूत्रम् । अथेति किम् । यथा चैत्रस्तथा मैत्रः ॥४१॥
गतिकन्यस्तत्पुरुषः । ३।१।४२।
गतयः कुश्च नाना सह नित्यं समासस्तत्पुरुषः स्यात् । अन्यो बहुबीह्यादिलक्षणहीनः। ऊरीकृत्य । खादकृत्य । प्रकृत्य । कारिकाकृत्य । कुब्राह्मणः । कोष्णम् । अन्यइति किम् । कुपुरुषः ॥ ४२॥
दुर्निन्दाकृच्छे।३।१।४३ । दुरव्ययं निन्दाकृच्छ्रवृत्ति नाम्ना सह नित्यं समासस्तत्पुरुषः स्यात् । दुष्पुरुषः । दुष्कृतम् । अन्यइति किम् । दुष्पुरुषकः ॥ ४३ ॥
सुः पूजायाम् । ३।१।४४। स्वित्यव्ययं पूजार्थं नाम्ना सह नित्यं समासस्तत्पुरुषः स्यात् । सुराजा । अन्यइति किम् । सुमद्रम् ॥ ४४ ॥
अतिरतिक्रमे च । ३।१।४५ ।
अतिक्रमे पूजायां चार्थे अतीत्यव्ययं नाना सह नित्यं समासस्तत्पुरुषः स्यात् । अतिस्तुत्य । अतिराजा॥४५॥