________________
३८२
हैमशब्दानुशासनस्य एण्या एयज्ञ । ६।२।३८ । एण्या विकारे ऽवयवे चैया स्यात् । ऐणेयं मांसमङ्गं वा ॥२८॥
।।६।२।३९। कोशाद्विकारे एयञ् स्यात् । कौशेयं वस्त्रं सूत्रं वा ॥ ३९ ॥ परशव्याद्यलक् च।६।२।४० । अस्माद्विकारे ऽण स्यात् यस्य लुक च । पारशवम् ॥ ४० ॥ कंसीयायः ।६।२।४१ । अस्मादिकारे ज्यः स्यात् तद्योगे यलुक् च । कांस्यम् ॥ ४ ॥
हेमार्थान्माने ।६।२।४२ । अस्मान्माने विकारेऽण् स्यात् । हाटको निष्कः। मान इति किम्। हाटकमयी यष्टिः॥ ४२॥
द्रोद्धयः । ६।२।४३ । दोर्माने विकारे वयः स्यात् । द्रुवयं मानम् ॥ ४३ ॥ मानात्क्रीतवत् । ६।२।४४।
मानं सङ्ख्यादि, तदाद्विकारे कीते इव प्रत्ययाः स्युः। यथा शतेन क्रीतः शत्यः शतिको वा तथा तद्विकारेऽपि ॥४४॥
हेमादिभ्योऽञ् । ६।२।४५ । एभ्यो यथायोगं विकारेऽवयवे चाऽञ् स्यात् । हैमी यष्टिः। राजतः४५॥ अभक्ष्याच्छादने वा मयट् ।६।२।४६ । षष्ठयन्ताद्भक्ष्याच्छादनवर्जे यथायोगविकारेवयवे च मय वास्यात्।