________________
१२०
हैमसन्दानुशासनस्य
तिरो ऽन्तर्छौं मतिः स्यात् । तिरोभूय ॥ ९ ॥ कुगो नवा । ३ । १ । १० ।
तिरो ऽन्तु कृगः सम्बन्धि गतिर्वा स्यात् । तिरस्कृत्य । तिरःकृत्य । पक्षे तिरः कृत्वा ॥ १० ॥
मध्येपदेनिवचनेमनस्पुरस्यनत्याधाने । ३ । १ । ११ ।
अनत्याधानमनुपश्लेषोऽनाश्चर्यं वा । तद्वृचय एते ऽव्ययाः कृगयोगे गतयो वा स्युः । मध्येकृत्य । मध्येकृत्वा । पदेकुत्य । पदेकत्वा । निक्ववेत् । निवचनेकृत्वा । मनसिकृत्य । मनसिकृत्वा । उरसिकृत्य । उरसिकृत्वा ॥ ११ ॥
उपाजेऽन्वाजे । ३ । १ । १२ ।
एतावव्ययौ दुर्बलस्य भस्य वा बलाधानार्थों कृग्योमे गती वा स्याताम् । उपाजेकृत्य । उपाजेकृत्वा । अन्वाजे कृत्य । अन्वाजेकृत्वा ॥ १२ ॥ स्वाम्येऽधिः । ३ । १ । १३ ।
स्वाम्ये गम्ये ऽधीत्यव्ययं कृगयोगे गति व स्यात् । चैत्रं ग्रामे ऽधिकृित्य । अधिकृत्वा वा गतः । स्वाम्यइति किम् । ग्राममधिकृत्वा उद्दिश्येत्यर्थः ॥ १३ ॥
साक्षादादिश्च्व्यर्थे । ३ । १ । १४ ।
ऐते च्व्यर्थवृत्तयः कृगयोगे गतयो वा स्युः । साक्षात्कृत्य । साक्षात्कृत्वा । मिथ्याकृत्य । मिथ्याकृत्वा ॥ १४ ॥
नित्यं हस्ते पाणावुद्वाहे । ३ । १ । १५ ।