________________
स्वोपज्ञलघुवृत्तिः।
१२१ एतावव्ययावुद्धाह गम्ये नित्यं कृग्योगेगतीस्याताम् । हस्तेकृत्य ।पाणौकृत्य । उदाहइति किम् । हस्तेकृत्वा काण्डं गतः ॥ १५ ॥
प्राध्वं बन्धे।३।१ । १६ । प्राध्यमित्यव्ययं बन्धार्थ कृग्योगे गतिः स्यात् । प्राकृत्य ।बन्धइति किम् । प्राध्यकृत्वा शकटं गतः ॥ १६ ॥
जीविकोपनिषदौपम्ये।३।१।१७।
एतावौपम्ये गम्ये कृग्योगे गती स्याताम् । जीविकाकृत्य । उपनिषस्कृत्य ॥ १७॥ नाम नाम्नैकार्थं समासो बहुलम् ।३।१।१८। ___ नाम नाम्ना सहकार्य सामर्थ्य विशेषे सति समासो बहुलं स्यात् । लक्षणमिदमधिकारश्वतेन बहुव्रीह्यादिसंक्रमाऽभावे यत्रैकार्थता तत्रानेनैव समासः । विस्पष्टपटुः। दारुणाध्यायकः । सार्वचर्मीणो रथः । कन्येइव । श्रुतपूर्वः । नामेति किम् । चरन्ति गावो धनमस्य । नाम्नेति किम् । चैत्रः पचति ॥ १८॥ सुज्वार्थे सङ्ख्या सङ्ख्येये सङ्ख्यया बहु
व्रीहिः। ३।१।१९। सुजऽर्थो वारो वाऽर्थो विकल्पः संशयो वा । तद्वृत्तिसङ्ख्यावाचिनामसङ्ख्येयार्थेन सङ्ख्यानाम्ना सहेकार्थे समासो बहुव्रीहिश्च स्यात्। द्विदशाः। द्वित्राः। सङ्ख्येति किम् । गावो वा। दश वा। सङ्ख्ययेति किम् । दश वा। गावो वा। सङ्ख्येयइति किम् । द्विविंशतिर्गवाम् ॥१९॥ आसन्नादूराधिकाध्या दिपूरणं द्विती__ याद्यन्यार्थे । ३।१।२० ।