________________
४०८
हेम शब्दानुशासनस्य
अस्मात्सप्तम्यन्तात् कुशले कः स्यात् । अश्मकः। अशनिकः॥९७॥ जाते । ६ । ३ । ९८ ।
सप्तम्यन्ताज्जातेऽर्थे यथाविहितमणेयणादयः स्युः । माथुरः औत्सः । बाह्यः । नादेयः । राष्ट्रियः ॥ ९८ ॥
प्रावृष इकः । ६ । ३ । ९९ । अस्मात्सप्तम्यन्ताज्जाते इकः स्यात् । प्रावृषिकः ॥ ९९ ॥
नाम्नि शरदोऽकञ । ६ । ३ । १०० । शरदः सप्तम्यन्तजातेऽकञ् स्यात् नाम्नि । शारदका दर्भाः । नाम्नीति किम् । शारद सस्यम् ॥ १०० ॥
सिन्ध्वऽपकरात्काऽणौ । ६ । ३ । १०१ ।
आभ्यां सप्तम्यन्ताभ्याञ्जाते कोऽण्च स्यात् नाम्नि । सिन्धुकः । सैन्धवः । अपकरकः । आपकरः ॥ १०१ ॥
पूर्वाह्नाऽपराह्नार्द्रामूलप्रदोषावस्करा
दकः । ६ । ३ । १०२ ।
एभ्यः सप्तम्यन्तेभ्यो जातेऽको नाम्नि स्यात् । पूर्वाह्नकः । अपराह्णकः । आर्द्रकः । मूलकः । प्रदोषकः । अवस्करकः ॥ १०२ ॥ पथः पन्थ च । ६ । ३ । १०३ ।
पथः सप्तम्यन्ताज्जातेऽको नाम्नि स्यात् । तद्योगे पन्थः । पन्थकः ॥ १०३ ॥
अश्च वामावास्यायाः । ६ । ३ । १०४ । अस्मात्सप्तम्यन्ताज्जाते अः अकश्च नाम्नि वा स्यात् । अमावास्यः । अमावास्यकः । आमावास्यः ।। १०४ ।।