________________
हेमशम्दानुशासनस्य सर्वस्माद्धातो वकर्मविहिते शिति क्यः स्यात् । शय्यते त्वया । क्रियते कटः । शितीति किम् । बभूवे ॥ ७० ॥
कर्तर्यनद्यः शव् । ३।४। ७१ ।
अदादिवोद्धातोः कर्तरि विहिते शिति शब् स्यात् । भवति । कतरीति किम् । पच्यते । अनद्भय इति किम् । अत्ति ॥ ७१॥
दिवादेः श्यः।३।४। ७२ । दिवादेः कर्तृविहिते शिति श्यः स्यात् । दीव्यति। जीयति ॥७२॥ भ्रासभ्लासभ्रमक्रमलमत्रसित्रुटिलपियसि
संयसेर्वा । ३।४।७३। एभ्यः कर्तरि विहिते शिति योषा स्यात् । भ्रास्यते । भासते । म्लास्यते । भ्लासते। भ्राम्यति। भ्रमति । काम्यति । कामति । क्लाम्यति। क्लामति । त्रस्यति । त्रसति । त्रुट्यति । त्रुटति। लष्यति । लपति । यस्यति । यसति । संयस्यति । संयसति ॥ ७३ ॥ कुषिरजेाप्ये वा परस्मै च।३।४।७४।
आभ्यां व्याप्ये कर्तरि शिद्विषये परस्मैपदं वा स्यात्तद्योगे च श्यः। कुश्यति, कुष्यते वा पादः स्वयमेव । रज्यति रज्यते वा वस्त्रं स्वयमेव । व्याप्ये कर्तरीति किम् । कुष्णाति पादं रोगः । शितीत्येव । अकोषि ॥ ७४॥
स्वादेः श्नुः । ३।४।७५। ___ वादेः कविहिते शिति इनः स्यात्। सुनोति। सिनोति ॥७५॥
वाऽक्षः।३।४।७६ । अक्षा कविहिते शिति इनुर्वा स्यात् । अयोति । भवति ॥७॥