________________
trivagवृतिः ।
३४९ः
एभ्यः पराचुस्यकर्तृकार्थात् कृगोऽनर्थकाद्धातोः सम्बन्धे रुणम्वा स्यात् । अन्यथाकारम्, एवङ्कारम्, कथङ्कारम्, इत्थङ्कारं भुङ्क्ते । पक्षे । अन्यथाकृत्वा । अनर्थकादिति किम् । अन्यथाकृत्वा शिरोभुङ्क्ते ॥५०॥
यथातथादीयोंत्तरे । ५ । ४ । ५१ ।
आभ्यां तुल्यकर्तृकार्थादनर्थकात् कृगो धातोः सम्बन्धे रणम्वा स्यात् इदुत्तरयति । कथं त्वं मोक्ष्यस इति पृष्टोऽसूयया तं प्रत्याह, यथाकार महं भोक्ष्ये तथाकार महंभोक्ष्ये किं तवानेन । इयोंत्तर इति किम् । यथाकृत्वाऽहं भोक्ष्ये तथा द्रक्ष्यसि ।। ५१ ।।
शापे व्याप्यात् । ५।४।५२ ।
कर्मणः परानुल्यकर्तृकार्यात् कृगो धातोः सम्बन्धे ख्णम्वा स्यात् आक्रोशे गम्ये । चोरङ्कारमाक्रोशति । शाप इति किम् । चोरकृत्वा हेतु- " भिः कथयति ।। ५२ ॥
स्वाद्वर्थाददीर्घात् । ५ । ४ । ५३ ।
स्वादर्थाददीर्घान्ताद्व्याप्यात्परानुल्यकर्तृकार्थात् कृगोधातोः सम्बन्धे रुणम्वा स्यात् । स्वादुङ्कारं भुङ्क्ते । सृष्टङ्कारं भुङ्क्ते । पक्षे । स्वाटुं कृत्वा । अदीर्वादिति किम् । खाडीं कृत्वा यवागूं भुङ्क्ते ॥ ५३ ॥ विदृग्भ्यः कात्स्न्ये णम् । ५ । ४ । ५४ ।
"कान्यैवतो व्याप्यात्परेभ्यस्तुल्यकर्तृके प्राक्कालेऽर्थे वर्त्तमानेभ्यो विदिम्यो दृशेश्च धातोः सम्बन्धे णम्वा स्यात् । अतिथिवेदं भोजयति । कन्यादर्श वरयति । कात्स्य इति किम् । अतिथिं विदित्वा भोजयति ॥
यावतोविन्दजीवः । ५।४।५५१
कात्यवतो व्याप्याद्यावतः पराभ्यां तुल्यकर्तृकाभ्यां विन्दतिजीविभ्यां धातोः सम्बन्धे णम्वा स्यात् । यावद्वेदं भुङ्क्ते । यावज्जीवमधीते ॥