________________
३६०
- रैमशब्दानुशासनस्य चर्मोदरात्पूरेः। ५।४।५६ ।
आभ्यां व्याप्याभ्यां परात्तुल्यकर्तृकार्थात्पूरयतेर्धातोः सम्बन्धे णम्मा । स्यात् । चर्मपूरमास्ते । उदरपूरं शेते ॥ ५६ ॥
वृष्टिमाने ऊलुक्चास्य वा।५।४।५७। . व्याप्यात्परात्पूरयतेर्धातोः संम्बन्धे णम्वास्यात् पूरयतेस्तेढुंक्च वा समुदायेन चेदृष्टीयत्ता गम्यते । गोष्पदपम् । गोष्पदपूरं वृष्टोमेघः ॥ ५७॥ .
चेलार्थात् कोपेः । ५।४।५८ । ..... चेलार्थात् व्याप्यात्परात्कोपयतेस्तुल्यकर्तृकार्थादृष्टिमाने गम्ये धातोः सम्बन्धे णवा स्यात् । चेलकोपं वृष्टोमेघः ॥ ५८॥
गात्रपुरुषात्स्नः । ५।४। ५९।
आभ्यां व्याप्याभ्यां पराजुल्यकर्तृकार्थात्स्नातेदृष्टिमाने गम्ये धातोः सम्बन्धे णम्बा स्यात् । गात्रस्नायं वृष्टः । पुरुषस्नायं वृष्टः ॥ ५९॥ शुष्कचूर्णरूक्षात्पिषस्तस्यैव ।५।४।६०॥ _ एभ्योव्याप्येभ्यः परात्पिपेर्णम्वा स्यात् तस्यैव धातोः सम्बन्धे । शुष्कपेष पिनष्टि । एवं चूर्णपेषम् । रूक्षपेषम् ॥ ६०॥ * कृग्ग्रहोऽकृतजीवात् । ५।४।६१ ।
आभ्यां व्याप्याभ्यां परायथासङ्ख्यं कृगो ग्रहेश्च तस्यैव सम्बन्धे णम्वा स्यात् । अकृतकारं करोति । जीवग्राहं गृह्णाति ॥ ६१ ॥
निमूलात्कषः। ५।४।६२। निमूलाधाप्यात्परात्कषेस्तस्यैव सम्बन्धे णम्वा स्यात् । निमूलकार्ष कषति । निमूलस्य काषं कषति ॥६२॥