________________
स्वोपज्ञलघुवृत्तिः ।
हनश्च समूलात् । ५ । ४ । ६३ । समूलाद्वयाप्यात्पराद्धन्तेः कषेश्व तस्यैव सम्बन्धे णम्वा स्यात् । समूलघातं हन्ति । समूलकाषं कषति ॥ ६३ ॥
करणेभ्यः । ५ । ४ । ६४ ।
करणार्थात्पराद्धन्तेस्तस्यैव सम्बन्धे णम्वा स्यात् । पाणिघातं कुड्यमाहन्ति ॥ ६४ ॥
३५१
स्वस्नेहनार्थात्पुषपिषः । ५ । ४ । ६५ ।
स्वशब्दार्थात स्नेहनाथच करणार्थात्पराद्यथासङ्ख्यं पुषः पिषश्च तस्यैव सम्बन्धे णम्वा स्यात् । स्वपोषं पुष्णाति । एवमात्मपोषम् । उदपेषं पिनष्टि । एवं क्षीरपेषम् ॥ ६५ ॥
हस्तार्थाद्ग्रहवर्त्तिवृतः । ५ । ४ । ६६ ।
हस्तात्करणवाचिनः परेभ्य एभ्यस्तस्यैव सम्बन्धे णम्वा स्यात् । हस्तग्राहं गृह्णाति । एवं करग्राहम् । हस्तव वर्त्तयति । पाणिवर्त्त वर्त्तते ॥ ६६ ॥
बन्धेर्नानि । ५ । ४ । ६७ ।
बन्धिः प्रकृतिर्नाम विशेषणंच, बन्धेर्बन्धनस्य यन्नाम संज्ञा तद्विषयात्करणार्थात्पराद् बन्धेस्तस्यैव सम्बन्धे णम्वा स्यात् । क्रौञ्चबन्धम्बद्धः ॥ ६७ ॥
आधारात् । ५ । ४ । ६८ ।
आधारार्थात्पराद्वन्धेस्तस्यैव सम्बन्धे णम्वा स्यात् । चारकबन्ध
म्बद्धः ॥ ६८ ॥
कर्तुर्जीवपुरुषान्नश्वहः । ५ । ४ । ६९ ।