________________
२६४
हैमशन्दानुशासनस्य
परोक्षायां नवा । ४ । ४ । १८ ।
अदेः परोक्षायां घस्लृरादेशो वा स्यात् । जक्षुः । आदुः ॥ १८ ॥ वेर्वय् । ४ । ४ । १९।
वेगः परोक्षायां वय् वा स्यात् । ऊयुः । ववुः ॥ १९ ॥
ऋः शृद्दृप्रः। ४ । ४ । २०
एषां परोक्षायामृर्वा स्यात् । विशश्रतुः । विशशरतुः । विदद्रतुः। विददरतुः । निपप्रतुः । निपपरतुः ॥ २० ॥
हनो वध आशिष्यऽञौ । ४ । ४ । २१ ।
आशीर्विषये हन्तेर्वधः स्यात् नतु ञिटि । वध्यात् । अत्राविति किम् । घानिषीष्ट ॥ २१ ॥
अद्यतन्यां वा त्वात्मने । ४ । ४ । २२ ।
अद्यतन्यां विषये हनोवधः स्यात् आत्मनेपदे तु वा । अवधीत् । अवधिष्ट । आहत ॥ २२ ॥
इणिकोर्गा । ४ । ४ । २३ ।
इणिकोरतन्यां गाः स्यात् । अगात् । अध्यगात् ॥ २३ ॥
४ । २४।
णावज्ञाने गमुः । ४ ।
इणिकरज्ञानार्थयोगमुः स्यात् । गमयति । अधिगमयति । अज्ञान इति किम् । अर्थान् प्रत्याययति ॥ २४ ॥
सनीङश्च । ४ । ४ । २५ ।
इङ इणिकोश्चाज्ञानार्थयोः सनि ममुः स्यात् । अधिजिगांसते । जिगमिषति ग्रामम् । मातुरधिजिगमिषति ॥ २५ ॥