________________
स्वोपज्ञलघुवृत्तिः ।
गाः परोक्षायाम् । ४ । ४ । २६ इङः परोक्षाविषये गाः स्यात् । अधिजगे ॥ २६ ॥
णौ सन्डे वा । ४ । ४ । २७।
सनके परे णौ इङो गा वा स्यात् । अधिजिगापयिषति । अध्यापिपयिषति । अध्यजीगपत् । अध्यापिपत् । णाविति किम् । अधिजिगांसते । सन्ङ इति किम् । अध्यापयति ॥ २७ ॥
वाऽद्यतनीक्रियातिपत्त्योर्गीङ् | ४|४|२८|
२६५
अनयोरिङोगीङ वा स्यात् । अध्यगीष्ट । अध्यैष्ट । अध्यगीष्यत । अध्येष्यत ॥ २८ ॥
अधातोरादिर्ह्यस्तन्यां चामाङा | ४|४|२९|
ह्यस्तन्यामद्यतनी क्रियातिपत्त्योश्च विषये धातोरादिरड् स्यात् तु माङ्योगे । अयात् । अयासीत् । अयास्यत् । अमाङेति किम् । मास्मकार्षीत् । धातोरिति किम् । प्रायाः ॥ २९ ॥
एत्यस्तेर्वृद्धिः । ४ । ४ । ३० ।
माङा ।
इणि कोरस्तेश्वादेर्ह्यस्तन्यां विषये वृद्धिः स्यात् नतु आयन् । अध्यायन् । आस्ताम् । अमात्येव । मास्म ते यन् ॥ ३० ॥ स्वरादेस्तासु । ४ । ४ । ३१ ।
स्वरादेर्धातोरादेरद्यतन्यां क्रियातिपत्तिह्यस्तनीषु विषये वृद्धिः स्यात् अमाङा । आटीत् । ऐषिष्यत् । औज्झत् । अमाङेत्येव। मा सो टीत् ॥ ३१ ॥
स्ताद्यशितोऽत्रोणादेरिट् । ४ । ४ । ३२ । धातोः परस्य सादेस्तादेश्चाऽशित आदिरिद स्यात् नतु त्रोणाद्योः।
३४