________________
स्वोपालपुवृत्तिा
२६३ दत् । ४।४।१०। - अधो दासंज्ञस्य तादौ किति दत् स्यात् । दत्तः। दत्तिः। अध इत्येव । धीतः ॥ १०॥
दोसोमास्थ इः। ४।४।११। एषां तादौ किति इस्यात् । निर्दितः। सित्ता। मितिः। स्थितवान् ॥
छाशोर्वा । ४।४।१२। .. छाशोस्तादौ किति इर्वा स्यात् । अवच्छितः। अवच्छातम निशितः। निशातः ॥ १२॥
शो व्रते । ४।४।१३ । श्यतेःक्ते व्रतविषये प्रयोगे नित्यमिः स्यात् । संशित व्रतम् । संशितः साधुः ॥ १३॥
हाको हिः क्त्वि । ४।४।१४। - हाकस्तादौ किति क्त्वायां हिः स्यात् । हित्वा । क्वीति किम् । हीनः। तीत्येव । प्रहाय ॥ १४॥
धागः। ४।४।१५। धागस्तादौ किति हिः स्यात् । विहितः । हित्वा ॥ १५ ॥ यपि चादो जग्ध् । ४।४।१६।। तादौ किति यपि चादेब्रग्ध स्यात् । जग्धिः । प्रजग्थ्य ॥ १६ ॥ घस्लसनद्यतनीघाऽचलि ।४।४।१७ ___एवदर्घस्टुः स्यात् । जिघत्सति । अघसत । पासः । पादनं प्रघसः ॥ १७॥